Declension table of ṣaṭcakra

Deva

NeuterSingularDualPlural
Nominativeṣaṭcakram ṣaṭcakre ṣaṭcakrāṇi
Vocativeṣaṭcakra ṣaṭcakre ṣaṭcakrāṇi
Accusativeṣaṭcakram ṣaṭcakre ṣaṭcakrāṇi
Instrumentalṣaṭcakreṇa ṣaṭcakrābhyām ṣaṭcakraiḥ
Dativeṣaṭcakrāya ṣaṭcakrābhyām ṣaṭcakrebhyaḥ
Ablativeṣaṭcakrāt ṣaṭcakrābhyām ṣaṭcakrebhyaḥ
Genitiveṣaṭcakrasya ṣaṭcakrayoḥ ṣaṭcakrāṇām
Locativeṣaṭcakre ṣaṭcakrayoḥ ṣaṭcakreṣu

Compound ṣaṭcakra -

Adverb -ṣaṭcakram -ṣaṭcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria