Declension table of ?ṣaṭṭya

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭyam ṣaṭṭye ṣaṭṭyāni
Vocativeṣaṭṭya ṣaṭṭye ṣaṭṭyāni
Accusativeṣaṭṭyam ṣaṭṭye ṣaṭṭyāni
Instrumentalṣaṭṭyena ṣaṭṭyābhyām ṣaṭṭyaiḥ
Dativeṣaṭṭyāya ṣaṭṭyābhyām ṣaṭṭyebhyaḥ
Ablativeṣaṭṭyāt ṣaṭṭyābhyām ṣaṭṭyebhyaḥ
Genitiveṣaṭṭyasya ṣaṭṭyayoḥ ṣaṭṭyānām
Locativeṣaṭṭye ṣaṭṭyayoḥ ṣaṭṭyeṣu

Compound ṣaṭṭya -

Adverb -ṣaṭṭyam -ṣaṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria