Declension table of ?ṣaṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativeṣaṭṭitavatī ṣaṭṭitavatyau ṣaṭṭitavatyaḥ
Vocativeṣaṭṭitavati ṣaṭṭitavatyau ṣaṭṭitavatyaḥ
Accusativeṣaṭṭitavatīm ṣaṭṭitavatyau ṣaṭṭitavatīḥ
Instrumentalṣaṭṭitavatyā ṣaṭṭitavatībhyām ṣaṭṭitavatībhiḥ
Dativeṣaṭṭitavatyai ṣaṭṭitavatībhyām ṣaṭṭitavatībhyaḥ
Ablativeṣaṭṭitavatyāḥ ṣaṭṭitavatībhyām ṣaṭṭitavatībhyaḥ
Genitiveṣaṭṭitavatyāḥ ṣaṭṭitavatyoḥ ṣaṭṭitavatīnām
Locativeṣaṭṭitavatyām ṣaṭṭitavatyoḥ ṣaṭṭitavatīṣu

Compound ṣaṭṭitavati - ṣaṭṭitavatī -

Adverb -ṣaṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria