Declension table of ?ṣaṭṭitavat

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭitavat ṣaṭṭitavantī ṣaṭṭitavatī ṣaṭṭitavanti
Vocativeṣaṭṭitavat ṣaṭṭitavantī ṣaṭṭitavatī ṣaṭṭitavanti
Accusativeṣaṭṭitavat ṣaṭṭitavantī ṣaṭṭitavatī ṣaṭṭitavanti
Instrumentalṣaṭṭitavatā ṣaṭṭitavadbhyām ṣaṭṭitavadbhiḥ
Dativeṣaṭṭitavate ṣaṭṭitavadbhyām ṣaṭṭitavadbhyaḥ
Ablativeṣaṭṭitavataḥ ṣaṭṭitavadbhyām ṣaṭṭitavadbhyaḥ
Genitiveṣaṭṭitavataḥ ṣaṭṭitavatoḥ ṣaṭṭitavatām
Locativeṣaṭṭitavati ṣaṭṭitavatoḥ ṣaṭṭitavatsu

Adverb -ṣaṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria