Declension table of ?ṣaṭṭita

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭitam ṣaṭṭite ṣaṭṭitāni
Vocativeṣaṭṭita ṣaṭṭite ṣaṭṭitāni
Accusativeṣaṭṭitam ṣaṭṭite ṣaṭṭitāni
Instrumentalṣaṭṭitena ṣaṭṭitābhyām ṣaṭṭitaiḥ
Dativeṣaṭṭitāya ṣaṭṭitābhyām ṣaṭṭitebhyaḥ
Ablativeṣaṭṭitāt ṣaṭṭitābhyām ṣaṭṭitebhyaḥ
Genitiveṣaṭṭitasya ṣaṭṭitayoḥ ṣaṭṭitānām
Locativeṣaṭṭite ṣaṭṭitayoḥ ṣaṭṭiteṣu

Compound ṣaṭṭita -

Adverb -ṣaṭṭitam -ṣaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria