Declension table of ?ṣaṭṭita

Deva

MasculineSingularDualPlural
Nominativeṣaṭṭitaḥ ṣaṭṭitau ṣaṭṭitāḥ
Vocativeṣaṭṭita ṣaṭṭitau ṣaṭṭitāḥ
Accusativeṣaṭṭitam ṣaṭṭitau ṣaṭṭitān
Instrumentalṣaṭṭitena ṣaṭṭitābhyām ṣaṭṭitaiḥ ṣaṭṭitebhiḥ
Dativeṣaṭṭitāya ṣaṭṭitābhyām ṣaṭṭitebhyaḥ
Ablativeṣaṭṭitāt ṣaṭṭitābhyām ṣaṭṭitebhyaḥ
Genitiveṣaṭṭitasya ṣaṭṭitayoḥ ṣaṭṭitānām
Locativeṣaṭṭite ṣaṭṭitayoḥ ṣaṭṭiteṣu

Compound ṣaṭṭita -

Adverb -ṣaṭṭitam -ṣaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria