Declension table of ?ṣaṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭayitavyam ṣaṭṭayitavye ṣaṭṭayitavyāni
Vocativeṣaṭṭayitavya ṣaṭṭayitavye ṣaṭṭayitavyāni
Accusativeṣaṭṭayitavyam ṣaṭṭayitavye ṣaṭṭayitavyāni
Instrumentalṣaṭṭayitavyena ṣaṭṭayitavyābhyām ṣaṭṭayitavyaiḥ
Dativeṣaṭṭayitavyāya ṣaṭṭayitavyābhyām ṣaṭṭayitavyebhyaḥ
Ablativeṣaṭṭayitavyāt ṣaṭṭayitavyābhyām ṣaṭṭayitavyebhyaḥ
Genitiveṣaṭṭayitavyasya ṣaṭṭayitavyayoḥ ṣaṭṭayitavyānām
Locativeṣaṭṭayitavye ṣaṭṭayitavyayoḥ ṣaṭṭayitavyeṣu

Compound ṣaṭṭayitavya -

Adverb -ṣaṭṭayitavyam -ṣaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria