Declension table of ?ṣaṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣaṭṭayiṣyantī ṣaṭṭayiṣyantyau ṣaṭṭayiṣyantyaḥ
Vocativeṣaṭṭayiṣyanti ṣaṭṭayiṣyantyau ṣaṭṭayiṣyantyaḥ
Accusativeṣaṭṭayiṣyantīm ṣaṭṭayiṣyantyau ṣaṭṭayiṣyantīḥ
Instrumentalṣaṭṭayiṣyantyā ṣaṭṭayiṣyantībhyām ṣaṭṭayiṣyantībhiḥ
Dativeṣaṭṭayiṣyantyai ṣaṭṭayiṣyantībhyām ṣaṭṭayiṣyantībhyaḥ
Ablativeṣaṭṭayiṣyantyāḥ ṣaṭṭayiṣyantībhyām ṣaṭṭayiṣyantībhyaḥ
Genitiveṣaṭṭayiṣyantyāḥ ṣaṭṭayiṣyantyoḥ ṣaṭṭayiṣyantīnām
Locativeṣaṭṭayiṣyantyām ṣaṭṭayiṣyantyoḥ ṣaṭṭayiṣyantīṣu

Compound ṣaṭṭayiṣyanti - ṣaṭṭayiṣyantī -

Adverb -ṣaṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria