Declension table of ?ṣaṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṭṭayiṣyamāṇā ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāḥ
Vocativeṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāḥ
Accusativeṣaṭṭayiṣyamāṇām ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāḥ
Instrumentalṣaṭṭayiṣyamāṇayā ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇābhiḥ
Dativeṣaṭṭayiṣyamāṇāyai ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇābhyaḥ
Ablativeṣaṭṭayiṣyamāṇāyāḥ ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇābhyaḥ
Genitiveṣaṭṭayiṣyamāṇāyāḥ ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇānām
Locativeṣaṭṭayiṣyamāṇāyām ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇāsu

Adverb -ṣaṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria