Declension table of ?ṣaṭṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭayiṣyamāṇam ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāni
Vocativeṣaṭṭayiṣyamāṇa ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāni
Accusativeṣaṭṭayiṣyamāṇam ṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇāni
Instrumentalṣaṭṭayiṣyamāṇena ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇaiḥ
Dativeṣaṭṭayiṣyamāṇāya ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇebhyaḥ
Ablativeṣaṭṭayiṣyamāṇāt ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇebhyaḥ
Genitiveṣaṭṭayiṣyamāṇasya ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇānām
Locativeṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇeṣu

Compound ṣaṭṭayiṣyamāṇa -

Adverb -ṣaṭṭayiṣyamāṇam -ṣaṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria