Declension table of ?ṣaṭṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṭṭayiṣyamāṇaḥ ṣaṭṭayiṣyamāṇau ṣaṭṭayiṣyamāṇāḥ
Vocativeṣaṭṭayiṣyamāṇa ṣaṭṭayiṣyamāṇau ṣaṭṭayiṣyamāṇāḥ
Accusativeṣaṭṭayiṣyamāṇam ṣaṭṭayiṣyamāṇau ṣaṭṭayiṣyamāṇān
Instrumentalṣaṭṭayiṣyamāṇena ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇaiḥ ṣaṭṭayiṣyamāṇebhiḥ
Dativeṣaṭṭayiṣyamāṇāya ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇebhyaḥ
Ablativeṣaṭṭayiṣyamāṇāt ṣaṭṭayiṣyamāṇābhyām ṣaṭṭayiṣyamāṇebhyaḥ
Genitiveṣaṭṭayiṣyamāṇasya ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇānām
Locativeṣaṭṭayiṣyamāṇe ṣaṭṭayiṣyamāṇayoḥ ṣaṭṭayiṣyamāṇeṣu

Compound ṣaṭṭayiṣyamāṇa -

Adverb -ṣaṭṭayiṣyamāṇam -ṣaṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria