Declension table of ?ṣaṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativeṣaṭṭayamānam ṣaṭṭayamāne ṣaṭṭayamānāni
Vocativeṣaṭṭayamāna ṣaṭṭayamāne ṣaṭṭayamānāni
Accusativeṣaṭṭayamānam ṣaṭṭayamāne ṣaṭṭayamānāni
Instrumentalṣaṭṭayamānena ṣaṭṭayamānābhyām ṣaṭṭayamānaiḥ
Dativeṣaṭṭayamānāya ṣaṭṭayamānābhyām ṣaṭṭayamānebhyaḥ
Ablativeṣaṭṭayamānāt ṣaṭṭayamānābhyām ṣaṭṭayamānebhyaḥ
Genitiveṣaṭṭayamānasya ṣaṭṭayamānayoḥ ṣaṭṭayamānānām
Locativeṣaṭṭayamāne ṣaṭṭayamānayoḥ ṣaṭṭayamāneṣu

Compound ṣaṭṭayamāna -

Adverb -ṣaṭṭayamānam -ṣaṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria