Declension table of ?ṣaṭṭayamāna

Deva

MasculineSingularDualPlural
Nominativeṣaṭṭayamānaḥ ṣaṭṭayamānau ṣaṭṭayamānāḥ
Vocativeṣaṭṭayamāna ṣaṭṭayamānau ṣaṭṭayamānāḥ
Accusativeṣaṭṭayamānam ṣaṭṭayamānau ṣaṭṭayamānān
Instrumentalṣaṭṭayamānena ṣaṭṭayamānābhyām ṣaṭṭayamānaiḥ ṣaṭṭayamānebhiḥ
Dativeṣaṭṭayamānāya ṣaṭṭayamānābhyām ṣaṭṭayamānebhyaḥ
Ablativeṣaṭṭayamānāt ṣaṭṭayamānābhyām ṣaṭṭayamānebhyaḥ
Genitiveṣaṭṭayamānasya ṣaṭṭayamānayoḥ ṣaṭṭayamānānām
Locativeṣaṭṭayamāne ṣaṭṭayamānayoḥ ṣaṭṭayamāneṣu

Compound ṣaṭṭayamāna -

Adverb -ṣaṭṭayamānam -ṣaṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria