सुबन्तावली ?षट्टय

Roma

पुमान्एकद्विबहु
प्रथमाषट्टयः षट्टयौ षट्टयाः
सम्बोधनम्षट्टय षट्टयौ षट्टयाः
द्वितीयाषट्टयम् षट्टयौ षट्टयान्
तृतीयाषट्टयेन षट्टयाभ्याम् षट्टयैः षट्टयेभिः
चतुर्थीषट्टयाय षट्टयाभ्याम् षट्टयेभ्यः
पञ्चमीषट्टयात् षट्टयाभ्याम् षट्टयेभ्यः
षष्ठीषट्टयस्य षट्टययोः षट्टयानाम्
सप्तमीषट्टये षट्टययोः षट्टयेषु

समास षट्टय

अव्यय ॰षट्टयम् ॰षट्टयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria