Declension table of ?ṣaṣvakkvas

Deva

MasculineSingularDualPlural
Nominativeṣaṣvakkvān ṣaṣvakkvāṃsau ṣaṣvakkvāṃsaḥ
Vocativeṣaṣvakkvan ṣaṣvakkvāṃsau ṣaṣvakkvāṃsaḥ
Accusativeṣaṣvakkvāṃsam ṣaṣvakkvāṃsau ṣaṣvakkuṣaḥ
Instrumentalṣaṣvakkuṣā ṣaṣvakkvadbhyām ṣaṣvakkvadbhiḥ
Dativeṣaṣvakkuṣe ṣaṣvakkvadbhyām ṣaṣvakkvadbhyaḥ
Ablativeṣaṣvakkuṣaḥ ṣaṣvakkvadbhyām ṣaṣvakkvadbhyaḥ
Genitiveṣaṣvakkuṣaḥ ṣaṣvakkuṣoḥ ṣaṣvakkuṣām
Locativeṣaṣvakkuṣi ṣaṣvakkuṣoḥ ṣaṣvakkvatsu

Compound ṣaṣvakkvat -

Adverb -ṣaṣvakkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria