Declension table of ?ṣaṣkyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṣkyamāṇā ṣaṣkyamāṇe ṣaṣkyamāṇāḥ
Vocativeṣaṣkyamāṇe ṣaṣkyamāṇe ṣaṣkyamāṇāḥ
Accusativeṣaṣkyamāṇām ṣaṣkyamāṇe ṣaṣkyamāṇāḥ
Instrumentalṣaṣkyamāṇayā ṣaṣkyamāṇābhyām ṣaṣkyamāṇābhiḥ
Dativeṣaṣkyamāṇāyai ṣaṣkyamāṇābhyām ṣaṣkyamāṇābhyaḥ
Ablativeṣaṣkyamāṇāyāḥ ṣaṣkyamāṇābhyām ṣaṣkyamāṇābhyaḥ
Genitiveṣaṣkyamāṇāyāḥ ṣaṣkyamāṇayoḥ ṣaṣkyamāṇānām
Locativeṣaṣkyamāṇāyām ṣaṣkyamāṇayoḥ ṣaṣkyamāṇāsu

Adverb -ṣaṣkyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria