Declension table of ?ṣaṣkitavya

Deva

MasculineSingularDualPlural
Nominativeṣaṣkitavyaḥ ṣaṣkitavyau ṣaṣkitavyāḥ
Vocativeṣaṣkitavya ṣaṣkitavyau ṣaṣkitavyāḥ
Accusativeṣaṣkitavyam ṣaṣkitavyau ṣaṣkitavyān
Instrumentalṣaṣkitavyena ṣaṣkitavyābhyām ṣaṣkitavyaiḥ ṣaṣkitavyebhiḥ
Dativeṣaṣkitavyāya ṣaṣkitavyābhyām ṣaṣkitavyebhyaḥ
Ablativeṣaṣkitavyāt ṣaṣkitavyābhyām ṣaṣkitavyebhyaḥ
Genitiveṣaṣkitavyasya ṣaṣkitavyayoḥ ṣaṣkitavyānām
Locativeṣaṣkitavye ṣaṣkitavyayoḥ ṣaṣkitavyeṣu

Compound ṣaṣkitavya -

Adverb -ṣaṣkitavyam -ṣaṣkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria