Declension table of ?ṣaṣkitavat

Deva

MasculineSingularDualPlural
Nominativeṣaṣkitavān ṣaṣkitavantau ṣaṣkitavantaḥ
Vocativeṣaṣkitavan ṣaṣkitavantau ṣaṣkitavantaḥ
Accusativeṣaṣkitavantam ṣaṣkitavantau ṣaṣkitavataḥ
Instrumentalṣaṣkitavatā ṣaṣkitavadbhyām ṣaṣkitavadbhiḥ
Dativeṣaṣkitavate ṣaṣkitavadbhyām ṣaṣkitavadbhyaḥ
Ablativeṣaṣkitavataḥ ṣaṣkitavadbhyām ṣaṣkitavadbhyaḥ
Genitiveṣaṣkitavataḥ ṣaṣkitavatoḥ ṣaṣkitavatām
Locativeṣaṣkitavati ṣaṣkitavatoḥ ṣaṣkitavatsu

Compound ṣaṣkitavat -

Adverb -ṣaṣkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria