Declension table of ?ṣaṣkitā

Deva

FeminineSingularDualPlural
Nominativeṣaṣkitā ṣaṣkite ṣaṣkitāḥ
Vocativeṣaṣkite ṣaṣkite ṣaṣkitāḥ
Accusativeṣaṣkitām ṣaṣkite ṣaṣkitāḥ
Instrumentalṣaṣkitayā ṣaṣkitābhyām ṣaṣkitābhiḥ
Dativeṣaṣkitāyai ṣaṣkitābhyām ṣaṣkitābhyaḥ
Ablativeṣaṣkitāyāḥ ṣaṣkitābhyām ṣaṣkitābhyaḥ
Genitiveṣaṣkitāyāḥ ṣaṣkitayoḥ ṣaṣkitānām
Locativeṣaṣkitāyām ṣaṣkitayoḥ ṣaṣkitāsu

Adverb -ṣaṣkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria