Declension table of ?ṣaṣkita

Deva

MasculineSingularDualPlural
Nominativeṣaṣkitaḥ ṣaṣkitau ṣaṣkitāḥ
Vocativeṣaṣkita ṣaṣkitau ṣaṣkitāḥ
Accusativeṣaṣkitam ṣaṣkitau ṣaṣkitān
Instrumentalṣaṣkitena ṣaṣkitābhyām ṣaṣkitaiḥ ṣaṣkitebhiḥ
Dativeṣaṣkitāya ṣaṣkitābhyām ṣaṣkitebhyaḥ
Ablativeṣaṣkitāt ṣaṣkitābhyām ṣaṣkitebhyaḥ
Genitiveṣaṣkitasya ṣaṣkitayoḥ ṣaṣkitānām
Locativeṣaṣkite ṣaṣkitayoḥ ṣaṣkiteṣu

Compound ṣaṣkita -

Adverb -ṣaṣkitam -ṣaṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria