Declension table of ?ṣaṣkiṣyat

Deva

MasculineSingularDualPlural
Nominativeṣaṣkiṣyan ṣaṣkiṣyantau ṣaṣkiṣyantaḥ
Vocativeṣaṣkiṣyan ṣaṣkiṣyantau ṣaṣkiṣyantaḥ
Accusativeṣaṣkiṣyantam ṣaṣkiṣyantau ṣaṣkiṣyataḥ
Instrumentalṣaṣkiṣyatā ṣaṣkiṣyadbhyām ṣaṣkiṣyadbhiḥ
Dativeṣaṣkiṣyate ṣaṣkiṣyadbhyām ṣaṣkiṣyadbhyaḥ
Ablativeṣaṣkiṣyataḥ ṣaṣkiṣyadbhyām ṣaṣkiṣyadbhyaḥ
Genitiveṣaṣkiṣyataḥ ṣaṣkiṣyatoḥ ṣaṣkiṣyatām
Locativeṣaṣkiṣyati ṣaṣkiṣyatoḥ ṣaṣkiṣyatsu

Compound ṣaṣkiṣyat -

Adverb -ṣaṣkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria