सुबन्तावली ?षष्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाषष्किष्यन्ती षष्किष्यन्त्यौ षष्किष्यन्त्यः
सम्बोधनम्षष्किष्यन्ति षष्किष्यन्त्यौ षष्किष्यन्त्यः
द्वितीयाषष्किष्यन्तीम् षष्किष्यन्त्यौ षष्किष्यन्तीः
तृतीयाषष्किष्यन्त्या षष्किष्यन्तीभ्याम् षष्किष्यन्तीभिः
चतुर्थीषष्किष्यन्त्यै षष्किष्यन्तीभ्याम् षष्किष्यन्तीभ्यः
पञ्चमीषष्किष्यन्त्याः षष्किष्यन्तीभ्याम् षष्किष्यन्तीभ्यः
षष्ठीषष्किष्यन्त्याः षष्किष्यन्त्योः षष्किष्यन्तीनाम्
सप्तमीषष्किष्यन्त्याम् षष्किष्यन्त्योः षष्किष्यन्तीषु

समास षष्किष्यन्ति षष्किष्यन्ती

अव्यय ॰षष्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria