Declension table of ?ṣaṣkiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣaṣkiṣyantī ṣaṣkiṣyantyau ṣaṣkiṣyantyaḥ
Vocativeṣaṣkiṣyanti ṣaṣkiṣyantyau ṣaṣkiṣyantyaḥ
Accusativeṣaṣkiṣyantīm ṣaṣkiṣyantyau ṣaṣkiṣyantīḥ
Instrumentalṣaṣkiṣyantyā ṣaṣkiṣyantībhyām ṣaṣkiṣyantībhiḥ
Dativeṣaṣkiṣyantyai ṣaṣkiṣyantībhyām ṣaṣkiṣyantībhyaḥ
Ablativeṣaṣkiṣyantyāḥ ṣaṣkiṣyantībhyām ṣaṣkiṣyantībhyaḥ
Genitiveṣaṣkiṣyantyāḥ ṣaṣkiṣyantyoḥ ṣaṣkiṣyantīnām
Locativeṣaṣkiṣyantyām ṣaṣkiṣyantyoḥ ṣaṣkiṣyantīṣu

Compound ṣaṣkiṣyanti - ṣaṣkiṣyantī -

Adverb -ṣaṣkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria