Declension table of ?ṣaṣkamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṣkamāṇā ṣaṣkamāṇe ṣaṣkamāṇāḥ
Vocativeṣaṣkamāṇe ṣaṣkamāṇe ṣaṣkamāṇāḥ
Accusativeṣaṣkamāṇām ṣaṣkamāṇe ṣaṣkamāṇāḥ
Instrumentalṣaṣkamāṇayā ṣaṣkamāṇābhyām ṣaṣkamāṇābhiḥ
Dativeṣaṣkamāṇāyai ṣaṣkamāṇābhyām ṣaṣkamāṇābhyaḥ
Ablativeṣaṣkamāṇāyāḥ ṣaṣkamāṇābhyām ṣaṣkamāṇābhyaḥ
Genitiveṣaṣkamāṇāyāḥ ṣaṣkamāṇayoḥ ṣaṣkamāṇānām
Locativeṣaṣkamāṇāyām ṣaṣkamāṇayoḥ ṣaṣkamāṇāsu

Adverb -ṣaṣkamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria