Declension table of ?ṣaṣkamāṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṣkamāṇam ṣaṣkamāṇe ṣaṣkamāṇāni
Vocativeṣaṣkamāṇa ṣaṣkamāṇe ṣaṣkamāṇāni
Accusativeṣaṣkamāṇam ṣaṣkamāṇe ṣaṣkamāṇāni
Instrumentalṣaṣkamāṇena ṣaṣkamāṇābhyām ṣaṣkamāṇaiḥ
Dativeṣaṣkamāṇāya ṣaṣkamāṇābhyām ṣaṣkamāṇebhyaḥ
Ablativeṣaṣkamāṇāt ṣaṣkamāṇābhyām ṣaṣkamāṇebhyaḥ
Genitiveṣaṣkamāṇasya ṣaṣkamāṇayoḥ ṣaṣkamāṇānām
Locativeṣaṣkamāṇe ṣaṣkamāṇayoḥ ṣaṣkamāṇeṣu

Compound ṣaṣkamāṇa -

Adverb -ṣaṣkamāṇam -ṣaṣkamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria