Declension table of ?ṣaṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeṣaṣkaṇīyā ṣaṣkaṇīye ṣaṣkaṇīyāḥ
Vocativeṣaṣkaṇīye ṣaṣkaṇīye ṣaṣkaṇīyāḥ
Accusativeṣaṣkaṇīyām ṣaṣkaṇīye ṣaṣkaṇīyāḥ
Instrumentalṣaṣkaṇīyayā ṣaṣkaṇīyābhyām ṣaṣkaṇīyābhiḥ
Dativeṣaṣkaṇīyāyai ṣaṣkaṇīyābhyām ṣaṣkaṇīyābhyaḥ
Ablativeṣaṣkaṇīyāyāḥ ṣaṣkaṇīyābhyām ṣaṣkaṇīyābhyaḥ
Genitiveṣaṣkaṇīyāyāḥ ṣaṣkaṇīyayoḥ ṣaṣkaṇīyānām
Locativeṣaṣkaṇīyāyām ṣaṣkaṇīyayoḥ ṣaṣkaṇīyāsu

Adverb -ṣaṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria