Declension table of ?ṣaṣaṣkvas

Deva

MasculineSingularDualPlural
Nominativeṣaṣaṣkvān ṣaṣaṣkvāṃsau ṣaṣaṣkvāṃsaḥ
Vocativeṣaṣaṣkvan ṣaṣaṣkvāṃsau ṣaṣaṣkvāṃsaḥ
Accusativeṣaṣaṣkvāṃsam ṣaṣaṣkvāṃsau ṣaṣaṣkuṣaḥ
Instrumentalṣaṣaṣkuṣā ṣaṣaṣkvadbhyām ṣaṣaṣkvadbhiḥ
Dativeṣaṣaṣkuṣe ṣaṣaṣkvadbhyām ṣaṣaṣkvadbhyaḥ
Ablativeṣaṣaṣkuṣaḥ ṣaṣaṣkvadbhyām ṣaṣaṣkvadbhyaḥ
Genitiveṣaṣaṣkuṣaḥ ṣaṣaṣkuṣoḥ ṣaṣaṣkuṣām
Locativeṣaṣaṣkuṣi ṣaṣaṣkuṣoḥ ṣaṣaṣkvatsu

Compound ṣaṣaṣkvat -

Adverb -ṣaṣaṣkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria