Declension table of ?ṣaṣaṣkāṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṣaṣkāṇaḥ ṣaṣaṣkāṇau ṣaṣaṣkāṇāḥ
Vocativeṣaṣaṣkāṇa ṣaṣaṣkāṇau ṣaṣaṣkāṇāḥ
Accusativeṣaṣaṣkāṇam ṣaṣaṣkāṇau ṣaṣaṣkāṇān
Instrumentalṣaṣaṣkāṇena ṣaṣaṣkāṇābhyām ṣaṣaṣkāṇaiḥ ṣaṣaṣkāṇebhiḥ
Dativeṣaṣaṣkāṇāya ṣaṣaṣkāṇābhyām ṣaṣaṣkāṇebhyaḥ
Ablativeṣaṣaṣkāṇāt ṣaṣaṣkāṇābhyām ṣaṣaṣkāṇebhyaḥ
Genitiveṣaṣaṣkāṇasya ṣaṣaṣkāṇayoḥ ṣaṣaṣkāṇānām
Locativeṣaṣaṣkāṇe ṣaṣaṣkāṇayoḥ ṣaṣaṣkāṇeṣu

Compound ṣaṣaṣkāṇa -

Adverb -ṣaṣaṣkāṇam -ṣaṣaṣkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria