Declension table of ṣaṣṭyabda

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭyabdaḥ ṣaṣṭyabdau ṣaṣṭyabdāḥ
Vocativeṣaṣṭyabda ṣaṣṭyabdau ṣaṣṭyabdāḥ
Accusativeṣaṣṭyabdam ṣaṣṭyabdau ṣaṣṭyabdān
Instrumentalṣaṣṭyabdena ṣaṣṭyabdābhyām ṣaṣṭyabdaiḥ ṣaṣṭyabdebhiḥ
Dativeṣaṣṭyabdāya ṣaṣṭyabdābhyām ṣaṣṭyabdebhyaḥ
Ablativeṣaṣṭyabdāt ṣaṣṭyabdābhyām ṣaṣṭyabdebhyaḥ
Genitiveṣaṣṭyabdasya ṣaṣṭyabdayoḥ ṣaṣṭyabdānām
Locativeṣaṣṭyabde ṣaṣṭyabdayoḥ ṣaṣṭyabdeṣu

Compound ṣaṣṭyabda -

Adverb -ṣaṣṭyabdam -ṣaṣṭyabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria