Declension table of ?ṣaṣṭī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭī ṣaṣṭyau ṣaṣṭyaḥ
Vocativeṣaṣṭi ṣaṣṭyau ṣaṣṭyaḥ
Accusativeṣaṣṭīm ṣaṣṭyau ṣaṣṭīḥ
Instrumentalṣaṣṭyā ṣaṣṭībhyām ṣaṣṭībhiḥ
Dativeṣaṣṭyai ṣaṣṭībhyām ṣaṣṭībhyaḥ
Ablativeṣaṣṭyāḥ ṣaṣṭībhyām ṣaṣṭībhyaḥ
Genitiveṣaṣṭyāḥ ṣaṣṭyoḥ ṣaṣṭīnām
Locativeṣaṣṭyām ṣaṣṭyoḥ ṣaṣṭīṣu

Compound ṣaṣṭi - ṣaṣṭī -

Adverb -ṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria