Declension table of ?ṣaṣṭihāyanā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭihāyanā ṣaṣṭihāyane ṣaṣṭihāyanāḥ
Vocativeṣaṣṭihāyane ṣaṣṭihāyane ṣaṣṭihāyanāḥ
Accusativeṣaṣṭihāyanām ṣaṣṭihāyane ṣaṣṭihāyanāḥ
Instrumentalṣaṣṭihāyanayā ṣaṣṭihāyanābhyām ṣaṣṭihāyanābhiḥ
Dativeṣaṣṭihāyanāyai ṣaṣṭihāyanābhyām ṣaṣṭihāyanābhyaḥ
Ablativeṣaṣṭihāyanāyāḥ ṣaṣṭihāyanābhyām ṣaṣṭihāyanābhyaḥ
Genitiveṣaṣṭihāyanāyāḥ ṣaṣṭihāyanayoḥ ṣaṣṭihāyanānām
Locativeṣaṣṭihāyanāyām ṣaṣṭihāyanayoḥ ṣaṣṭihāyanāsu

Adverb -ṣaṣṭihāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria