Declension table of ṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭiḥ ṣaṣṭī ṣaṣṭayaḥ
Vocativeṣaṣṭe ṣaṣṭī ṣaṣṭayaḥ
Accusativeṣaṣṭim ṣaṣṭī ṣaṣṭīḥ
Instrumentalṣaṣṭyā ṣaṣṭibhyām ṣaṣṭibhiḥ
Dativeṣaṣṭyai ṣaṣṭaye ṣaṣṭibhyām ṣaṣṭibhyaḥ
Ablativeṣaṣṭyāḥ ṣaṣṭeḥ ṣaṣṭibhyām ṣaṣṭibhyaḥ
Genitiveṣaṣṭyāḥ ṣaṣṭeḥ ṣaṣṭyoḥ ṣaṣṭīnām
Locativeṣaṣṭyām ṣaṣṭau ṣaṣṭyoḥ ṣaṣṭiṣu

Compound ṣaṣṭi -

Adverb -ṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria