Declension table of ṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhī ṣaṣṭhyau ṣaṣṭhyaḥ
Vocativeṣaṣṭhi ṣaṣṭhyau ṣaṣṭhyaḥ
Accusativeṣaṣṭhīm ṣaṣṭhyau ṣaṣṭhīḥ
Instrumentalṣaṣṭhyā ṣaṣṭhībhyām ṣaṣṭhībhiḥ
Dativeṣaṣṭhyai ṣaṣṭhībhyām ṣaṣṭhībhyaḥ
Ablativeṣaṣṭhyāḥ ṣaṣṭhībhyām ṣaṣṭhībhyaḥ
Genitiveṣaṣṭhyāḥ ṣaṣṭhyoḥ ṣaṣṭhīnām
Locativeṣaṣṭhyām ṣaṣṭhyoḥ ṣaṣṭhīṣu

Compound ṣaṣṭhi - ṣaṣṭhī -

Adverb -ṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria