Declension table of ṣaṣṭha

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭham ṣaṣṭhe ṣaṣṭhāni
Vocativeṣaṣṭha ṣaṣṭhe ṣaṣṭhāni
Accusativeṣaṣṭham ṣaṣṭhe ṣaṣṭhāni
Instrumentalṣaṣṭhena ṣaṣṭhābhyām ṣaṣṭhaiḥ
Dativeṣaṣṭhāya ṣaṣṭhābhyām ṣaṣṭhebhyaḥ
Ablativeṣaṣṭhāt ṣaṣṭhābhyām ṣaṣṭhebhyaḥ
Genitiveṣaṣṭhasya ṣaṣṭhayoḥ ṣaṣṭhānām
Locativeṣaṣṭhe ṣaṣṭhayoḥ ṣaṣṭheṣu

Compound ṣaṣṭha -

Adverb -ṣaṣṭham -ṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria