Declension table of ṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhaḥ ṣaṣṭhau ṣaṣṭhāḥ
Vocativeṣaṣṭha ṣaṣṭhau ṣaṣṭhāḥ
Accusativeṣaṣṭham ṣaṣṭhau ṣaṣṭhān
Instrumentalṣaṣṭhena ṣaṣṭhābhyām ṣaṣṭhaiḥ ṣaṣṭhebhiḥ
Dativeṣaṣṭhāya ṣaṣṭhābhyām ṣaṣṭhebhyaḥ
Ablativeṣaṣṭhāt ṣaṣṭhābhyām ṣaṣṭhebhyaḥ
Genitiveṣaṣṭhasya ṣaṣṭhayoḥ ṣaṣṭhānām
Locativeṣaṣṭhe ṣaṣṭhayoḥ ṣaṣṭheṣu

Compound ṣaṣṭha -

Adverb -ṣaṣṭham -ṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria