सुबन्तावली ?षण्मुखवृत्तिनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमाषण्मुखवृत्तिनिघण्टुः षण्मुखवृत्तिनिघण्टू षण्मुखवृत्तिनिघण्टवः
सम्बोधनम्षण्मुखवृत्तिनिघण्टो षण्मुखवृत्तिनिघण्टू षण्मुखवृत्तिनिघण्टवः
द्वितीयाषण्मुखवृत्तिनिघण्टुम् षण्मुखवृत्तिनिघण्टू षण्मुखवृत्तिनिघण्टून्
तृतीयाषण्मुखवृत्तिनिघण्टुना षण्मुखवृत्तिनिघण्टुभ्याम् षण्मुखवृत्तिनिघण्टुभिः
चतुर्थीषण्मुखवृत्तिनिघण्टवे षण्मुखवृत्तिनिघण्टुभ्याम् षण्मुखवृत्तिनिघण्टुभ्यः
पञ्चमीषण्मुखवृत्तिनिघण्टोः षण्मुखवृत्तिनिघण्टुभ्याम् षण्मुखवृत्तिनिघण्टुभ्यः
षष्ठीषण्मुखवृत्तिनिघण्टोः षण्मुखवृत्तिनिघण्ट्वोः षण्मुखवृत्तिनिघण्टूनाम्
सप्तमीषण्मुखवृत्तिनिघण्टौ षण्मुखवृत्तिनिघण्ट्वोः षण्मुखवृत्तिनिघण्टुषु

समास षण्मुखवृत्तिनिघण्टु

अव्यय ॰षण्मुखवृत्तिनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria