सुबन्तावली ?षण्मुखकुमार

Roma

पुमान्एकद्विबहु
प्रथमाषण्मुखकुमारः षण्मुखकुमारौ षण्मुखकुमाराः
सम्बोधनम्षण्मुखकुमार षण्मुखकुमारौ षण्मुखकुमाराः
द्वितीयाषण्मुखकुमारम् षण्मुखकुमारौ षण्मुखकुमारान्
तृतीयाषण्मुखकुमारेण षण्मुखकुमाराभ्याम् षण्मुखकुमारैः षण्मुखकुमारेभिः
चतुर्थीषण्मुखकुमाराय षण्मुखकुमाराभ्याम् षण्मुखकुमारेभ्यः
पञ्चमीषण्मुखकुमारात् षण्मुखकुमाराभ्याम् षण्मुखकुमारेभ्यः
षष्ठीषण्मुखकुमारस्य षण्मुखकुमारयोः षण्मुखकुमाराणाम्
सप्तमीषण्मुखकुमारे षण्मुखकुमारयोः षण्मुखकुमारेषु

समास षण्मुखकुमार

अव्यय ॰षण्मुखकुमारम् ॰षण्मुखकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria