Declension table of ṣaṇṇavatitama

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇavatitamam ṣaṇṇavatitame ṣaṇṇavatitamāni
Vocativeṣaṇṇavatitama ṣaṇṇavatitame ṣaṇṇavatitamāni
Accusativeṣaṇṇavatitamam ṣaṇṇavatitame ṣaṇṇavatitamāni
Instrumentalṣaṇṇavatitamena ṣaṇṇavatitamābhyām ṣaṇṇavatitamaiḥ
Dativeṣaṇṇavatitamāya ṣaṇṇavatitamābhyām ṣaṇṇavatitamebhyaḥ
Ablativeṣaṇṇavatitamāt ṣaṇṇavatitamābhyām ṣaṇṇavatitamebhyaḥ
Genitiveṣaṇṇavatitamasya ṣaṇṇavatitamayoḥ ṣaṇṇavatitamānām
Locativeṣaṇṇavatitame ṣaṇṇavatitamayoḥ ṣaṇṇavatitameṣu

Compound ṣaṇṇavatitama -

Adverb -ṣaṇṇavatitamam -ṣaṇṇavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria