Declension table of ṣaṇṇavata

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇavatam ṣaṇṇavate ṣaṇṇavatāni
Vocativeṣaṇṇavata ṣaṇṇavate ṣaṇṇavatāni
Accusativeṣaṇṇavatam ṣaṇṇavate ṣaṇṇavatāni
Instrumentalṣaṇṇavatena ṣaṇṇavatābhyām ṣaṇṇavataiḥ
Dativeṣaṇṇavatāya ṣaṇṇavatābhyām ṣaṇṇavatebhyaḥ
Ablativeṣaṇṇavatāt ṣaṇṇavatābhyām ṣaṇṇavatebhyaḥ
Genitiveṣaṇṇavatasya ṣaṇṇavatayoḥ ṣaṇṇavatānām
Locativeṣaṇṇavate ṣaṇṇavatayoḥ ṣaṇṇavateṣu

Compound ṣaṇṇavata -

Adverb -ṣaṇṇavatam -ṣaṇṇavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria