Declension table of ?ṣaṇṇābhikā

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇābhikā ṣaṇṇābhike ṣaṇṇābhikāḥ
Vocativeṣaṇṇābhike ṣaṇṇābhike ṣaṇṇābhikāḥ
Accusativeṣaṇṇābhikām ṣaṇṇābhike ṣaṇṇābhikāḥ
Instrumentalṣaṇṇābhikayā ṣaṇṇābhikābhyām ṣaṇṇābhikābhiḥ
Dativeṣaṇṇābhikāyai ṣaṇṇābhikābhyām ṣaṇṇābhikābhyaḥ
Ablativeṣaṇṇābhikāyāḥ ṣaṇṇābhikābhyām ṣaṇṇābhikābhyaḥ
Genitiveṣaṇṇābhikāyāḥ ṣaṇṇābhikayoḥ ṣaṇṇābhikānām
Locativeṣaṇṇābhikāyām ṣaṇṇābhikayoḥ ṣaṇṇābhikāsu

Adverb -ṣaṇṇābhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria