Declension table of ?ṣaṇṇābhi

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇābhiḥ ṣaṇṇābhī ṣaṇṇābhayaḥ
Vocativeṣaṇṇābhe ṣaṇṇābhī ṣaṇṇābhayaḥ
Accusativeṣaṇṇābhim ṣaṇṇābhī ṣaṇṇābhīn
Instrumentalṣaṇṇābhinā ṣaṇṇābhibhyām ṣaṇṇābhibhiḥ
Dativeṣaṇṇābhaye ṣaṇṇābhibhyām ṣaṇṇābhibhyaḥ
Ablativeṣaṇṇābheḥ ṣaṇṇābhibhyām ṣaṇṇābhibhyaḥ
Genitiveṣaṇṇābheḥ ṣaṇṇābhyoḥ ṣaṇṇābhīnām
Locativeṣaṇṇābhau ṣaṇṇābhyoḥ ṣaṇṇābhiṣu

Compound ṣaṇṇābhi -

Adverb -ṣaṇṇābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria