Declension table of ṣaṇḍhī

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhī ṣaṇḍhyau ṣaṇḍhyaḥ
Vocativeṣaṇḍhi ṣaṇḍhyau ṣaṇḍhyaḥ
Accusativeṣaṇḍhīm ṣaṇḍhyau ṣaṇḍhīḥ
Instrumentalṣaṇḍhyā ṣaṇḍhībhyām ṣaṇḍhībhiḥ
Dativeṣaṇḍhyai ṣaṇḍhībhyām ṣaṇḍhībhyaḥ
Ablativeṣaṇḍhyāḥ ṣaṇḍhībhyām ṣaṇḍhībhyaḥ
Genitiveṣaṇḍhyāḥ ṣaṇḍhyoḥ ṣaṇḍhīnām
Locativeṣaṇḍhyām ṣaṇḍhyoḥ ṣaṇḍhīṣu

Compound ṣaṇḍhi - ṣaṇḍhī -

Adverb -ṣaṇḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria