सुबन्तावली ?षण्ढयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाषण्ढयत् षण्ढयन्ती षण्ढयती षण्ढयन्ति
सम्बोधनम्षण्ढयत् षण्ढयन्ती षण्ढयती षण्ढयन्ति
द्वितीयाषण्ढयत् षण्ढयन्ती षण्ढयती षण्ढयन्ति
तृतीयाषण्ढयता षण्ढयद्भ्याम् षण्ढयद्भिः
चतुर्थीषण्ढयते षण्ढयद्भ्याम् षण्ढयद्भ्यः
पञ्चमीषण्ढयतः षण्ढयद्भ्याम् षण्ढयद्भ्यः
षष्ठीषण्ढयतः षण्ढयतोः षण्ढयताम्
सप्तमीषण्ढयति षण्ढयतोः षण्ढयत्सु

अव्यय ॰षण्ढयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria