Declension table of ṣaṇḍha

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍham ṣaṇḍhe ṣaṇḍhāni
Vocativeṣaṇḍha ṣaṇḍhe ṣaṇḍhāni
Accusativeṣaṇḍham ṣaṇḍhe ṣaṇḍhāni
Instrumentalṣaṇḍhena ṣaṇḍhābhyām ṣaṇḍhaiḥ
Dativeṣaṇḍhāya ṣaṇḍhābhyām ṣaṇḍhebhyaḥ
Ablativeṣaṇḍhāt ṣaṇḍhābhyām ṣaṇḍhebhyaḥ
Genitiveṣaṇḍhasya ṣaṇḍhayoḥ ṣaṇḍhānām
Locativeṣaṇḍhe ṣaṇḍhayoḥ ṣaṇḍheṣu

Compound ṣaṇḍha -

Adverb -ṣaṇḍham -ṣaṇḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria