सुबन्तावली ?षण्डकापालिक

Roma

पुमान्एकद्विबहु
प्रथमाषण्डकापालिकः षण्डकापालिकौ षण्डकापालिकाः
सम्बोधनम्षण्डकापालिक षण्डकापालिकौ षण्डकापालिकाः
द्वितीयाषण्डकापालिकम् षण्डकापालिकौ षण्डकापालिकान्
तृतीयाषण्डकापालिकेन षण्डकापालिकाभ्याम् षण्डकापालिकैः षण्डकापालिकेभिः
चतुर्थीषण्डकापालिकाय षण्डकापालिकाभ्याम् षण्डकापालिकेभ्यः
पञ्चमीषण्डकापालिकात् षण्डकापालिकाभ्याम् षण्डकापालिकेभ्यः
षष्ठीषण्डकापालिकस्य षण्डकापालिकयोः षण्डकापालिकानाम्
सप्तमीषण्डकापालिके षण्डकापालिकयोः षण्डकापालिकेषु

समास षण्डकापालिक

अव्यय ॰षण्डकापालिकम् ॰षण्डकापालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria