Declension table of ṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍam ṣaṇḍe ṣaṇḍāni
Vocativeṣaṇḍa ṣaṇḍe ṣaṇḍāni
Accusativeṣaṇḍam ṣaṇḍe ṣaṇḍāni
Instrumentalṣaṇḍena ṣaṇḍābhyām ṣaṇḍaiḥ
Dativeṣaṇḍāya ṣaṇḍābhyām ṣaṇḍebhyaḥ
Ablativeṣaṇḍāt ṣaṇḍābhyām ṣaṇḍebhyaḥ
Genitiveṣaṇḍasya ṣaṇḍayoḥ ṣaṇḍānām
Locativeṣaṇḍe ṣaṇḍayoḥ ṣaṇḍeṣu

Compound ṣaṇḍa -

Adverb -ṣaṇḍam -ṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria