सुबन्तावली ?षड्विद्यागमसाङ्ख्यायनतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाषड्विद्यागमसाङ्ख्यायनतन्त्रम् षड्विद्यागमसाङ्ख्यायनतन्त्रे षड्विद्यागमसाङ्ख्यायनतन्त्राणि
सम्बोधनम्षड्विद्यागमसाङ्ख्यायनतन्त्र षड्विद्यागमसाङ्ख्यायनतन्त्रे षड्विद्यागमसाङ्ख्यायनतन्त्राणि
द्वितीयाषड्विद्यागमसाङ्ख्यायनतन्त्रम् षड्विद्यागमसाङ्ख्यायनतन्त्रे षड्विद्यागमसाङ्ख्यायनतन्त्राणि
तृतीयाषड्विद्यागमसाङ्ख्यायनतन्त्रेण षड्विद्यागमसाङ्ख्यायनतन्त्राभ्याम् षड्विद्यागमसाङ्ख्यायनतन्त्रैः
चतुर्थीषड्विद्यागमसाङ्ख्यायनतन्त्राय षड्विद्यागमसाङ्ख्यायनतन्त्राभ्याम् षड्विद्यागमसाङ्ख्यायनतन्त्रेभ्यः
पञ्चमीषड्विद्यागमसाङ्ख्यायनतन्त्रात् षड्विद्यागमसाङ्ख्यायनतन्त्राभ्याम् षड्विद्यागमसाङ्ख्यायनतन्त्रेभ्यः
षष्ठीषड्विद्यागमसाङ्ख्यायनतन्त्रस्य षड्विद्यागमसाङ्ख्यायनतन्त्रयोः षड्विद्यागमसाङ्ख्यायनतन्त्राणाम्
सप्तमीषड्विद्यागमसाङ्ख्यायनतन्त्रे षड्विद्यागमसाङ्ख्यायनतन्त्रयोः षड्विद्यागमसाङ्ख्यायनतन्त्रेषु

समास षड्विद्यागमसाङ्ख्यायनतन्त्र

अव्यय ॰षड्विद्यागमसाङ्ख्यायनतन्त्रम् ॰षड्विद्यागमसाङ्ख्यायनतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria