Declension table of ?ṣaḍviṃśī

Deva

FeminineSingularDualPlural
Nominativeṣaḍviṃśī ṣaḍviṃśyau ṣaḍviṃśyaḥ
Vocativeṣaḍviṃśi ṣaḍviṃśyau ṣaḍviṃśyaḥ
Accusativeṣaḍviṃśīm ṣaḍviṃśyau ṣaḍviṃśīḥ
Instrumentalṣaḍviṃśyā ṣaḍviṃśībhyām ṣaḍviṃśībhiḥ
Dativeṣaḍviṃśyai ṣaḍviṃśībhyām ṣaḍviṃśībhyaḥ
Ablativeṣaḍviṃśyāḥ ṣaḍviṃśībhyām ṣaḍviṃśībhyaḥ
Genitiveṣaḍviṃśyāḥ ṣaḍviṃśyoḥ ṣaḍviṃśīnām
Locativeṣaḍviṃśyām ṣaḍviṃśyoḥ ṣaḍviṃśīṣu

Compound ṣaḍviṃśi - ṣaḍviṃśī -

Adverb -ṣaḍviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria