Declension table of ṣaḍviṃśati

Deva

FeminineSingularDualPlural
Nominativeṣaḍviṃśatiḥ ṣaḍviṃśatī ṣaḍviṃśatayaḥ
Vocativeṣaḍviṃśate ṣaḍviṃśatī ṣaḍviṃśatayaḥ
Accusativeṣaḍviṃśatim ṣaḍviṃśatī ṣaḍviṃśatīḥ
Instrumentalṣaḍviṃśatyā ṣaḍviṃśatibhyām ṣaḍviṃśatibhiḥ
Dativeṣaḍviṃśatyai ṣaḍviṃśataye ṣaḍviṃśatibhyām ṣaḍviṃśatibhyaḥ
Ablativeṣaḍviṃśatyāḥ ṣaḍviṃśateḥ ṣaḍviṃśatibhyām ṣaḍviṃśatibhyaḥ
Genitiveṣaḍviṃśatyāḥ ṣaḍviṃśateḥ ṣaḍviṃśatyoḥ ṣaḍviṃśatīnām
Locativeṣaḍviṃśatyām ṣaḍviṃśatau ṣaḍviṃśatyoḥ ṣaḍviṃśatiṣu

Compound ṣaḍviṃśati -

Adverb -ṣaḍviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria