Declension table of ṣaḍviṃśabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeṣaḍviṃśabrāhmaṇam ṣaḍviṃśabrāhmaṇe ṣaḍviṃśabrāhmaṇāni
Vocativeṣaḍviṃśabrāhmaṇa ṣaḍviṃśabrāhmaṇe ṣaḍviṃśabrāhmaṇāni
Accusativeṣaḍviṃśabrāhmaṇam ṣaḍviṃśabrāhmaṇe ṣaḍviṃśabrāhmaṇāni
Instrumentalṣaḍviṃśabrāhmaṇena ṣaḍviṃśabrāhmaṇābhyām ṣaḍviṃśabrāhmaṇaiḥ
Dativeṣaḍviṃśabrāhmaṇāya ṣaḍviṃśabrāhmaṇābhyām ṣaḍviṃśabrāhmaṇebhyaḥ
Ablativeṣaḍviṃśabrāhmaṇāt ṣaḍviṃśabrāhmaṇābhyām ṣaḍviṃśabrāhmaṇebhyaḥ
Genitiveṣaḍviṃśabrāhmaṇasya ṣaḍviṃśabrāhmaṇayoḥ ṣaḍviṃśabrāhmaṇānām
Locativeṣaḍviṃśabrāhmaṇe ṣaḍviṃśabrāhmaṇayoḥ ṣaḍviṃśabrāhmaṇeṣu

Compound ṣaḍviṃśabrāhmaṇa -

Adverb -ṣaḍviṃśabrāhmaṇam -ṣaḍviṃśabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria